E 1685-36 Śatarudrānuṣṭhānapaddhati

Manuscript culture infobox

Filmed in: E 1685/36
Title: Śatarudrānuṣṭhānapaddhati
Dimensions: 22.5 x 9.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:


Reel No. E 1685-36

Title Śatarudrānuṣṭhānapaddhati

Remarks title in the text: Rudrānuṣṭhānapaddhati; title on the front page: Śatarudravidhi

Subject Karmakaṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 9.7 cm

Binding Hole

Folios 7

Lines per Folio 9

Foliation figures in the left and right margins of the verso; marginal title: śa°ru°

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

The language is functional, therefore most of the irregularities of grammar and orthography have not been marked in the excerpts.

Excerpts

Beginning

oṃ svasti śrīgaṇapataya(!) namaḥ || || atha rudrānuṣṭhānapaddhatir ucyate || teṣāṃ vaidikamaṃtrai yuktakarmmaṇi kuryāt || || namo stu sarppebhya ity asya rājñī ṛṣayaḥ gāyatryuṣṇigānuṣṭubh chandāṃsi sarppā devatā rakṣoghne vinīyogaṃ || oṃ namo stu sarppebhyaḥ mantraḥ || tatra maṃtraiḥ || || atha bhūtoccāṭanaṃ || apasarpantu ye bhūtā ye bhūtā bhuvi saṃsthitā || ye bhūtā vighnakarttā ca te naśyantu śivājñayā || ye jatra(!) saṃsthitā bhūtā sthānam āsṛttya sarvadā || sthānaṃ tyaktvā tu tat sarvvaṃ yatrasthā tatra gacchatu || apakrāmantu bhūtānī piśācā sarvatodiśaṃ || sarveṣām avirodhena śivakarma śamārabhet || (fol. 1v1-8)


«Sub-Colophon»

iti bhūtaprabodha || || (fol. 2r1)


End

sa naḥ parṣati durgāṇi viśvā nāv eva sindhuduritā aggnir iti gude || gudāya namaḥ || oṃ māno mahāntam iṣv arke | kuru madhyāya namaḥ || ‥te‥bhāga ity asya prajāpatir ṛṣi paṃkti cchandaḥ rudro devatā jānu āśe viniyogaḥ || oṃ eṣa te iti jānujānubhyān namaḥ || || ye vṛkṣeṣv īttya parameṣṭi ṛṣir anuṣṭup chandaḥ bhadro devatā jaṃghonnyāśevi niyogaḥ || oṃ ye vṛkṣeṣv īti jaṃghe yo | jaṃghābhyān namaḥ || || bheṣajam ity asya prajāpatir ṛṣi kakup chandaḥ rudro devatya(!) gulpha āśeviniyogaḥ || (fol. 7v4-9)


Microfilm Details

Reel No. E 1685/36

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 10-03-2008